
महालक्ष्म्यषट्कम ( श्री महालक्ष्मी अष्टकम स्तोत्रं )
नमस्तेअस्तु महामाये श्रीपीठे सुरपूजिते ।
नमस्तेअस्तु महामाये श्रीपीठे सुरपूजिते ।
शँखचक्रगदाहस्ते
महालक्ष्मि नमोअस्तुते ॥
नमस्ते
गरुडारुढे कोलासुर भयङ्करी ।
सर्व
पाप हरे देवि महा लक्ष्मी नमो अस्तु ते ॥
सर्वज्ञे
सर्ववरदे सर्वदुष्ट भयङ्करी ।
सर्व
दुख:हरे देवि महालक्ष्मी नमोअस्तुते ॥
सिद्धिबुद्धिप्रदे
देवि भुक्तिमुक्ति प्रदायिनि ।
मंत्र
पुते सदा देवि महा लक्ष्मी नमोअस्तुते ॥
आद्यन्तरहिते
देवि आद्य शक्ति महेश्वरि ।
योगजे
योग सम्भूते महालक्ष्मी नमो अस्तु ते ॥
स्थूलसूक्ष्म
महारोद्रे महाशक्ति महोदरे ।
महापाप
हरे देवि महालक्ष्मी नमो अस्तु ते ॥
पद्मासन
स्थिते देवि पर ब्रम्हा स्वरूपिणी ।
परमेशि
जगन्मातर्महालक्ष्मी नमोअस्तुते ॥
श्वेताम्बरधरे
देवि नाना अलंकार भूषिते ।
जगत
स्थिते जगन्मातर्महालक्ष्मी नमोअस्तुते ॥
महालक्ष्म्य
अष्टकम स्तोत्रं य: पठेद भक्ति मान्नरः ।
सर्वसिद्धिम
वापोनोती राज्यं प्रापोनोती सर्वदा ॥
एककाले
पठे नित्यं महापाप विनाशनम ।
दिविकालं
य: पठे नित्यं धन धान्य समन्वित: ॥
त्रिकालं
य: पठे नित्यं महाशत्रुविनाशनम ।
महालक्ष्मीर्भनित्यं प्रसन्नावरदा शुभा ॥
इतीन्द्र कृतं महालक्ष्म्यषट्कम सम्पूर्ण
No comments:
Post a Comment